Original

पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः ।देवेभ्यः समपद्यन्त संतानाय कुलस्य वै ॥ २ ॥

Segmented

पाण्डोः कुन्त्याम् च माद्र्याम् च पञ्च पुत्रा महा-रथाः देवेभ्यः समपद्यन्त संतानाय कुलस्य वै

Analysis

Word Lemma Parse
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
कुन्त्याम् कुन्ती pos=n,g=f,c=7,n=s
pos=i
माद्र्याम् माद्री pos=n,g=f,c=7,n=s
pos=i
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
देवेभ्यः देव pos=n,g=m,c=5,n=p
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
संतानाय संतान pos=n,g=m,c=4,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
वै वै pos=i