Original

वैशंपायन उवाच ।सा सिच्यमाना अष्ठीला अभवच्छतधा तदा ।अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ॥ १९ ॥

Segmented

वैशंपायन उवाच सा सिच्यमाना अष्ठीला अभवत् शतधा तदा अङ्गुष्ठ-पर्व-मात्रानाम् गर्भाणाम् पृथग् एव तु

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
सिच्यमाना सिच् pos=va,g=f,c=1,n=s,f=part
अष्ठीला अष्ठीला pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
शतधा शतधा pos=i
तदा तदा pos=i
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
पर्व पर्वन् pos=n,comp=y
मात्रानाम् मात्र pos=n,g=m,c=6,n=p
गर्भाणाम् गर्भ pos=n,g=m,c=6,n=p
पृथग् पृथक् pos=i
एव एव pos=i
तु तु pos=i