Original

घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् ।शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ॥ १८ ॥

Segmented

घृत-पूर्णम् कुण्ड-शतम् क्षिप्रम् एव विधीयताम् शीताभिः अद्भिः अष्ठीलाम् इमाम् च परिषिञ्चत

Analysis

Word Lemma Parse
घृत घृत pos=n,comp=y
पूर्णम् पूर्ण pos=a,g=n,c=1,n=s
कुण्ड कुण्ड pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
विधीयताम् विधा pos=v,p=3,n=s,l=lot
शीताभिः शीत pos=a,g=f,c=3,n=p
अद्भिः अप् pos=n,g=n,c=3,n=p
अष्ठीलाम् अष्ठीला pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
pos=i
परिषिञ्चत परिषिच् pos=v,p=2,n=p,l=lot