Original

व्यास उवाच ।एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् ।वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥ १७ ॥

Segmented

व्यास उवाच एवम् एतत् सौबलेयि न एतत् जातु अन्यथा भवेत् वितथम् न उक्त-पूर्वम् मे स्वैरेषु अपि कुतो ऽन्यथा

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सौबलेयि सौबलेयी pos=n,g=f,c=8,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
जातु जातु pos=i
अन्यथा अन्यथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
वितथम् वितथ pos=a,g=n,c=1,n=s
pos=i
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्वैरेषु स्वैर pos=n,g=n,c=7,n=p
अपि अपि pos=i
कुतो कुतस् pos=i
ऽन्यथा अन्यथा pos=i