Original

ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् ।दुःखेन परमेणेदमुदरं पातितं मया ॥ १५ ॥

Segmented

ज्येष्ठम् कुन्ती-सुतम् जातम् श्रुत्वा रवि-सम-प्रभम् दुःखेन परमेण इदम् उदरम् पातितम् मया

Analysis

Word Lemma Parse
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
रवि रवि pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
परमेण परम pos=a,g=n,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
उदरम् उदर pos=n,g=n,c=1,n=s
पातितम् पातय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s