Original

ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् ।सा चात्मनो मतं सत्यं शशंस परमर्षये ॥ १४ ॥

Segmented

ततो ऽब्रवीत् सौबलेयीम् किम् इदम् ते चिकीर्षितम् सा च आत्मनः मतम् सत्यम् शशंस परम-ऋषये

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सौबलेयीम् सौबलेयी pos=n,g=f,c=2,n=s
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=a,g=n,c=2,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
ऋषये ऋषि pos=n,g=m,c=4,n=s