Original

श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् ।उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् ॥ १० ॥

Segmented

श्रुत्वा कुन्ती-सुतम् जातम् बाल-अर्क-सम-तेजसम् उदरस्य आत्मनः स्थैर्यम् उपलभ्य अन्वचिन्तयत्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
कुन्ती कुन्ती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
बाल बाल pos=a,comp=y
अर्क अर्क pos=n,comp=y
सम सम pos=n,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
उदरस्य उदर pos=n,g=n,c=6,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
स्थैर्यम् स्थैर्य pos=n,g=n,c=2,n=s
उपलभ्य उपलभ् pos=vi
अन्वचिन्तयत् अनुचिन्तय् pos=v,p=3,n=s,l=lan