Original

वैशंपायन उवाच ।ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय ।धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥ १ ॥

Segmented

वैशंपायन उवाच ततः पुत्र-शतम् जज्ञे गान्धार्याम् जनमेजय धृतराष्ट्रस्य वैश्यायाम् एकः च अपि शतात् परः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
गान्धार्याम् गान्धारी pos=n,g=f,c=7,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
वैश्यायाम् वैश्या pos=n,g=f,c=7,n=s
एकः एक pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
शतात् शत pos=n,g=n,c=5,n=s
परः पर pos=n,g=m,c=1,n=s