Original

रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् ।करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः ॥ ९ ॥

Segmented

रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् करेण्वोः इव मध्य-स्थः श्रीमान् पौरंदरो गजः

Analysis

Word Lemma Parse
रराज राज् pos=v,p=3,n=s,l=lit
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
माद्र्या माद्री pos=n,g=f,c=3,n=s
pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
सह सह pos=i
वने वन pos=n,g=n,c=7,n=s
वसन् वस् pos=va,g=m,c=1,n=s,f=part
करेण्वोः करेणु pos=n,g=f,c=6,n=d
इव इव pos=i
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
पौरंदरो पौरंदर pos=a,g=m,c=1,n=s
गजः गज pos=n,g=m,c=1,n=s