Original

स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः ।उवास गिरिपृष्ठेषु महाशालवनेषु च ॥ ८ ॥

Segmented

स चरन् दक्षिणम् पार्श्वम् रम्यम् हिमवतो गिरेः उवास गिरि-पृष्ठेषु महा-शाल-वनेषु च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
हिमवतो हिमवन्त् pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
उवास वस् pos=v,p=3,n=s,l=lit
गिरि गिरि pos=n,comp=y
पृष्ठेषु पृष्ठ pos=n,g=n,c=7,n=p
महा महत् pos=a,comp=y
शाल शाल pos=n,comp=y
वनेषु वन pos=n,g=n,c=7,n=p
pos=i