Original

संप्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ ।जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ॥ ६ ॥

Segmented

सम्प्रयुक्तः च कुन्त्या च माद्र्या च भरत-ऋषभ जित-तन्द्रः तदा पाण्डुः बभूव वन-गोचरः

Analysis

Word Lemma Parse
सम्प्रयुक्तः सम्प्रयुज् pos=va,g=m,c=1,n=s,f=part
pos=i
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
pos=i
माद्र्या माद्री pos=n,g=f,c=3,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
जित जि pos=va,comp=y,f=part
तन्द्रः तन्द्रा pos=n,g=m,c=1,n=s
तदा तदा pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
वन वन pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s