Original

तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः ।अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥ ५ ॥

Segmented

तस्य वीरस्य विक्रान्तैः सहस्र-शत-दक्षिणा अश्वमेध-शतैः ईजे धृतराष्ट्रो महा-मखैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
विक्रान्तैः विक्रान्त pos=n,g=n,c=3,n=p
सहस्र सहस्र pos=n,comp=y
शत शत pos=n,comp=y
दक्षिणा दक्षिणा pos=n,g=n,c=3,n=p
अश्वमेध अश्वमेध pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
ईजे यज् pos=v,p=3,n=s,l=lit
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मखैः मख pos=n,g=m,c=3,n=p