Original

ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् ।शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ॥ ३ ॥

Segmented

ततः सत्यवतीम् भीष्मः कौसल्याम् च यशस्विनीम् शुभैः रत्नैः तोषयामास रत्नैस्तोषयामास

Analysis

Word Lemma Parse
ततः ततस् pos=i
सत्यवतीम् सत्यवती pos=n,g=f,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
शुभैः शुभ pos=a,g=n,c=3,n=p
रत्नैः रत्न pos=n,g=n,c=3,n=p
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
रत्नैस्तोषयामास भारत pos=n,g=m,c=8,n=s