Original

विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् ।सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥ २ ॥

Segmented

विदुराय च वै पाण्डुः प्रेषयामास तद् धनम् सुहृदः च अपि धर्म-आत्मा धनेन समतर्पयत्

Analysis

Word Lemma Parse
विदुराय विदुर pos=n,g=m,c=4,n=s
pos=i
वै वै pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धनेन धन pos=n,g=n,c=3,n=s
समतर्पयत् संतर्पय् pos=v,p=3,n=s,l=lan