Original

तस्यां चोत्पादयामास विदुरः कुरुनन्दनः ।पुत्रान्विनयसंपन्नानात्मनः सदृशान्गुणैः ॥ १४ ॥

Segmented

तस्याम् च उत्पादयामास विदुरः कुरु-नन्दनः पुत्रान् विनय-सम्पन्नान् आत्मनः सदृशान् गुणैः

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
pos=i
उत्पादयामास उत्पादय् pos=v,p=3,n=s,l=lit
विदुरः विदुर pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
विनय विनय pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सदृशान् सदृश pos=a,g=m,c=2,n=p
गुणैः गुण pos=n,g=m,c=3,n=p