Original

ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः ।विवाहं कारयामास विदुरस्य महामतेः ॥ १३ ॥

Segmented

ततस् तु वरयित्वा ताम् आनाय्य पुरुष-ऋषभः विवाहम् कारयामास विदुरस्य महामतेः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
वरयित्वा वरय् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
आनाय्य आनायय् pos=vi
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
विवाहम् विवाह pos=n,g=m,c=2,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
विदुरस्य विदुर pos=n,g=m,c=6,n=s
महामतेः महामति pos=a,g=m,c=6,n=s