Original

तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः ।उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ॥ ११ ॥

Segmented

तस्य कामान् च भोगान् च नरा नित्यम् अतन्द्रिताः उपजह्रुः वनान्तेषु धृतराष्ट्रेण चोदिताः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कामान् काम pos=n,g=m,c=2,n=p
pos=i
भोगान् भोग pos=n,g=m,c=2,n=p
pos=i
नरा नर pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
अतन्द्रिताः अतन्द्रित pos=a,g=m,c=1,n=p
उपजह्रुः उपहृ pos=v,p=3,n=p,l=lit
वनान्तेषु वनान्त pos=n,g=m,c=7,n=p
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part