Original

भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् ।विचित्रकवचं वीरं परमास्त्रविदं नृपम् ।देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ॥ १० ॥

Segmented

भारतम् सह भार्याभ्याम् बाण-खड्ग-धनुः-धरम् विचित्र-कवचम् वीरम् परम-अस्त्र-विदम् नृपम् देवो ऽयम् इति अमन्यन्त चरन्तम् वन-वासिनः

Analysis

Word Lemma Parse
भारतम् भारत pos=a,g=m,c=2,n=s
सह सह pos=i
भार्याभ्याम् भार्या pos=n,g=f,c=3,n=d
बाण बाण pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
धनुः धनुस् pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
विचित्र विचित्र pos=a,comp=y
कवचम् कवच pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विदम् विद् pos=a,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
देवो देव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
अमन्यन्त मन् pos=v,p=3,n=p,l=lan
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
वन वन pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p