Original

वैशंपायन उवाच ।धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् ।भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥ १ ॥

Segmented

वैशंपायन उवाच धृतराष्ट्र-अभ्यनुज्ञातः स्व-बाहु-विजितम् धनम् भीष्माय सत्यवत्यै च मात्रे च उपजहार सः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
विजितम् विजि pos=va,g=n,c=2,n=s,f=part
धनम् धन pos=n,g=n,c=2,n=s
भीष्माय भीष्म pos=n,g=m,c=4,n=s
सत्यवत्यै सत्यवती pos=n,g=f,c=4,n=s
pos=i
मात्रे मातृ pos=n,g=f,c=4,n=s
pos=i
उपजहार उपहृ pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s