Original

सा ददर्श तमायान्तं भास्करं लोकभावनम् ।विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ॥ ९ ॥

Segmented

सा ददर्श तम् आयान्तम् भास्करम् लोक-भावनम् विस्मिता च अनवद्य-अङ्गी दृष्ट्वा तन् महद् अद्भुतम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
भास्करम् भास्कर pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
भावनम् भावन pos=a,g=m,c=2,n=s
विस्मिता विस्मि pos=va,g=f,c=1,n=s,f=part
pos=i
अनवद्य अनवद्य pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
दृष्ट्वा दृश् pos=vi
तन् तद् pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s