Original

तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा ।कन्या सती देवमर्कमाजुहाव यशस्विनी ॥ ८ ॥

Segmented

तथा उक्ता सा तु विप्रेण तेन कौतूहलात् तदा कन्या सती देवम् अर्कम् आजुहाव यशस्विनी

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
विप्रेण विप्र pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
कौतूहलात् कौतूहल pos=n,g=n,c=5,n=s
तदा तदा pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part
देवम् देव pos=n,g=m,c=2,n=s
अर्कम् अर्क pos=n,g=m,c=2,n=s
आजुहाव आह्वा pos=v,p=3,n=s,l=lit
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s