Original

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति ॥ ७ ॥

Segmented

यम् यम् देवम् त्वम् एतेन मन्त्रेन आवाहयिष्यसि तस्य तस्य प्रसादेन पुत्रः ते भविष्यति

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एतेन एतद् pos=n,g=n,c=3,n=s
मन्त्रेन मन्त्र pos=n,g=n,c=3,n=s
आवाहयिष्यसि आवाहय् pos=v,p=2,n=s,l=lrt
तस्य तद् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt