Original

तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया ।अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ॥ ६ ॥

Segmented

तस्यै स प्रददौ मन्त्रम् आपद्-धर्म-अन्ववेक्षया अभिचार-अभिसंयुक्तम् अब्रवीत् च एव ताम् मुनिः

Analysis

Word Lemma Parse
तस्यै तद् pos=n,g=f,c=4,n=s
तद् pos=n,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
मन्त्रम् मन्त्र pos=n,g=n,c=2,n=s
आपद् आपद् pos=n,comp=y
धर्म धर्म pos=n,comp=y
अन्ववेक्षया अन्ववेक्षा pos=n,g=f,c=3,n=s
अभिचार अभिचार pos=n,comp=y
अभिसंयुक्तम् अभिसंयुज् pos=va,g=n,c=2,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s