Original

निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः ।तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ॥ ५ ॥

Segmented

निगूढ-निश्चयम् धर्मे यम् तम् दुर्वाससम् विदुः तम् उग्रम् संशित-आत्मानम् सर्व-यत्नैः अतोषयत्

Analysis

Word Lemma Parse
निगूढ निगुह् pos=va,comp=y,f=part
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
दुर्वाससम् दुर्वासस् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
संशित संशित pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
यत्नैः यत्न pos=n,g=m,c=3,n=p
अतोषयत् तोषय् pos=v,p=3,n=s,l=lan