Original

सा नियुक्ता पितुर्गेहे देवतातिथिपूजने ।उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् ॥ ४ ॥

Segmented

सा नियुक्ता पितुः गेहे देवता-अतिथि-पूजने उग्रम् पर्यचरद् घोरम् ब्राह्मणम् संशित-व्रतम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
नियुक्ता नियुज् pos=va,g=f,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
गेहे गेह pos=n,g=n,c=7,n=s
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
पूजने पूजन pos=n,g=n,c=7,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
पर्यचरद् परिचर् pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s