Original

अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे ।प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ॥ ३ ॥

Segmented

अग्र-जाता इति ताम् कन्याम् अग्र्य-अनुग्रह-काङ्क्षिने प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने

Analysis

Word Lemma Parse
अग्र अग्र pos=n,comp=y
जाता जन् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
अग्र्य अग्र्य pos=a,comp=y
अनुग्रह अनुग्रह pos=n,comp=y
काङ्क्षिने काङ्क्षिन् pos=a,g=m,c=4,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
कुन्तिभोजाय कुन्तिभोज pos=n,g=m,c=4,n=s
सखा सखि pos=n,g=,c=1,n=s
सख्ये सख्य pos=n,g=n,c=7,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s