Original

पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् ।ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ॥ २१ ॥

Segmented

पुरा नाम तु तस्य आसीत् वसुषेण इति श्रुतम् ततो वैकर्तनः कर्णः कर्मणा तेन सो ऽभवत्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
नाम नामन् pos=n,g=n,c=1,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
वसुषेण वसुषेण pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
ततो ततस् pos=i
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan