Original

शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत् ।देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति ॥ २० ॥

Segmented

शक्तिम् तस्मै ददौ शक्रः विस्मितो वाक्यम् अब्रवीत् देव-असुर-मनुष्याणाम् गन्धर्व-उरग-रक्षसाम् यस्मै क्षेप्स्यसि रुष्टः सन् सो ऽनया न भविष्यति

Analysis

Word Lemma Parse
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
शक्रः शक्र pos=n,g=m,c=1,n=s
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
गन्धर्व गन्धर्व pos=n,comp=y
उरग उरग pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
यस्मै यद् pos=n,g=m,c=4,n=s
क्षेप्स्यसि क्षिप् pos=v,p=2,n=s,l=lrt
रुष्टः रुष् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽनया इदम् pos=n,g=f,c=3,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt