Original

उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् ।कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः ॥ १९ ॥

Segmented

उत्कृत्य विमनाः स्व-अङ्गात् कवचम् रुधिर-स्रवम् कर्णः तु कुण्डले छित्त्वा प्रायच्छत् स कृताञ्जलिः

Analysis

Word Lemma Parse
उत्कृत्य उत्कृत् pos=vi
विमनाः विमनस् pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
अङ्गात् अङ्ग pos=n,g=n,c=5,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
रुधिर रुधिर pos=n,comp=y
स्रवम् स्रव pos=a,g=n,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
छित्त्वा छिद् pos=vi
प्रायच्छत् प्रयम् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s