Original

तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः ।कुण्डले प्रार्थयामास कवचं च महाद्युतिः ॥ १८ ॥

Segmented

तम् इन्द्रो ब्राह्मणो भूत्वा भिक्षा-अर्थम् भूत-भावनः कुण्डले प्रार्थयामास कवचम् च महा-द्युतिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
भिक्षा भिक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भूत भूत pos=n,comp=y
भावनः भावन pos=a,g=m,c=1,n=s
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
प्रार्थयामास प्रार्थय् pos=v,p=3,n=s,l=lit
कवचम् कवच pos=n,g=n,c=2,n=s
pos=i
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s