Original

यस्मिन्काले जपन्नास्ते स वीरः सत्यसंगरः ।नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ॥ १७ ॥

Segmented

यस्मिन् काले जपन्न् आस्ते स वीरः सत्य-संगरः न अदेयम् ब्राह्मणेषु आसीत् तस्मिन् काले महात्मनः

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
जपन्न् जप् pos=va,g=m,c=1,n=s,f=part
आस्ते आस् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s
pos=i
अदेयम् अदेय pos=a,g=n,c=1,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s