Original

नामधेयं च चक्राते तस्य बालस्य तावुभौ ।वसुना सह जातोऽयं वसुषेणो भवत्विति ॥ १५ ॥

Segmented

नामधेयम् च चक्राते तस्य बालस्य तौ उभौ वसुना सह जातो ऽयम् वसुषेणो भवतु इति

Analysis

Word Lemma Parse
नामधेयम् नामधेय pos=n,g=n,c=2,n=s
pos=i
चक्राते कृ pos=v,p=3,n=d,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
वसुना वसु pos=n,g=m,c=3,n=s
सह सह pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
वसुषेणो वसुषेण pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
इति इति pos=i