Original

तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः ।पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ॥ १४ ॥

Segmented

तम् उत्सृष्टम् तदा गर्भम् राधाभर्ता महा-यशाः पुत्र-त्वे कल्पयामास स भार्यः सूत-नन्दनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्सृष्टम् उत्सृज् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
गर्भम् गर्भ pos=n,g=m,c=2,n=s
राधाभर्ता राधाभर्तृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
कल्पयामास कल्पय् pos=v,p=3,n=s,l=lit
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
सूत सूत pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s