Original

गूहमानापचारं तं बन्धुपक्षभयात्तदा ।उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् ॥ १३ ॥

Segmented

गुहत्-अपचारम् तम् बन्धु-पक्ष-भयात् तदा उत्ससर्ज जले कुन्ती तम् कुमारम् सलक्षणम्

Analysis

Word Lemma Parse
गुहत् गुह् pos=va,comp=y,f=part
अपचारम् अपचार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
बन्धु बन्धु pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
तदा तदा pos=i
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
जले जल pos=n,g=n,c=7,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
सलक्षणम् सलक्षण pos=a,g=m,c=2,n=s