Original

प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः ।दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः ॥ १२ ॥

Segmented

प्रादात् च तस्याः कन्या-त्वम् पुनः स परम-द्युतिः दत्त्वा च ददताम् श्रेष्ठो दिवम् आचक्रमे ततः

Analysis

Word Lemma Parse
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
कन्या कन्या pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
तद् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
pos=i
ददताम् दा pos=va,g=m,c=6,n=p,f=part
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
आचक्रमे आक्रम् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i