Original

सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ।अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ॥ ११ ॥

Segmented

सहजम् कवचम् बिभ्रत् कुण्डल-उद्द्योतय्-आननः अजायत सुतः कर्णः सर्व-लोकेषु विश्रुतः

Analysis

Word Lemma Parse
सहजम् सहज pos=a,g=n,c=2,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
कुण्डल कुण्डल pos=n,comp=y
उद्द्योतय् उद्द्योतय् pos=va,comp=y,f=part
आननः आनन pos=n,g=m,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
सुतः सुत pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part