Original

प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः ।अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् ।आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः ॥ १० ॥

Segmented

प्रकाश-कर्मा तपनः तस्याम् गर्भम् दधौ अजीजनत् ततो वीरम् सर्व-शस्त्र-भृताम् वरम् आमुक्त-कवचः श्रीमान् देव-गर्भः श्रिया आवृतः

Analysis

Word Lemma Parse
प्रकाश प्रकाश pos=n,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
तपनः तपन pos=n,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
दधौ ततस् pos=i
अजीजनत् जन् pos=v,p=3,n=s,l=lun
ततो ततस् pos=i
वीरम् वीर pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
आमुक्त आमुच् pos=va,comp=y,f=part
कवचः कवच pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part