Original

वैशंपायन उवाच ।शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् ।तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ॥ १ ॥

Segmented

वैशंपायन उवाच शूरो नाम यदु-श्रेष्ठः वसुदेव-पिता अभवत् तस्य कन्या पृथा नाम रूपेण असदृशा भुवि

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शूरो शूर pos=n,g=m,c=1,n=s
नाम नामन् pos=n,g=n,c=2,n=s
यदु यदु pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
वसुदेव वसुदेव pos=n,comp=y
पिता पितृ pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
नाम नाम pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
असदृशा असदृश pos=a,g=f,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s