Original

विदुर उवाच ।भवान्पिता भवान्माता भवान्नः परमो गुरुः ।तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ॥ ८ ॥

Segmented

विदुर उवाच भवान् पिता भवान् माता भवान् नः परमो गुरुः तस्मात् स्वयम् कुलस्य अस्य विचार्य कुरु यत् हितम्

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवान् भवत् pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
परमो परम pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
स्वयम् स्वयम् pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
विचार्य विचारय् pos=vi
कुरु कृ pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s