Original

मन्ये वरयितव्यास्ता इत्यहं धीमतां वर ।संतानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ॥ ७ ॥

Segmented

मन्ये वरय् ताः इति अहम् धीमताम् वर संतान-अर्थम् कुलस्य अस्य यद् वा विदुर मन्यसे

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
वरय् वरय् pos=va,g=f,c=2,n=p,f=krtya
ताः तद् pos=n,g=f,c=2,n=p
इति इति pos=i
अहम् मद् pos=n,g=,c=1,n=s
धीमताम् धीमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
संतान संतान pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
यद् यद् pos=n,g=n,c=2,n=s
वा वा pos=i
विदुर विदुर pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat