Original

कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः ।उचिताश्चैव संबन्धे तेऽस्माकं क्षत्रियर्षभाः ॥ ६ ॥

Segmented

कुलीना रूपवत्यः च नाथवत् च सर्वशः उचित च एव संबन्धे ते ऽस्माकम् क्षत्रिय-ऋषभाः

Analysis

Word Lemma Parse
कुलीना कुलीन pos=a,g=f,c=1,n=p
रूपवत्यः रूपवत् pos=a,g=f,c=1,n=p
pos=i
नाथवत् नाथवत् pos=a,g=f,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
उचित उचित pos=a,g=f,c=1,n=p
pos=i
एव एव pos=i
संबन्धे सम्बन्ध pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p