Original

श्रूयते यादवी कन्या अनुरूपा कुलस्य नः ।सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥ ५ ॥

Segmented

श्रूयते यादवी कन्या अनुरूपा कुलस्य नः सुबलस्य आत्मजा च एव तथा मद्र-ईश्वरस्य च

Analysis

Word Lemma Parse
श्रूयते श्रु pos=v,p=3,n=s,l=lat
यादवी यादव pos=a,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
अनुरूपा अनुरूप pos=a,g=f,c=1,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
नः मद् pos=n,g=,c=6,n=p
सुबलस्य सुबल pos=n,g=m,c=6,n=s
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
मद्र मद्र pos=n,comp=y
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
pos=i