Original

वर्धते तदिदं पुत्र कुलं सागरवद्यथा ।तथा मया विधातव्यं त्वया चैव विशेषतः ॥ ४ ॥

Segmented

वर्धते तद् इदम् पुत्र कुलम् सागर-वत् यथा तथा मया विधातव्यम् त्वया च एव विशेषतः

Analysis

Word Lemma Parse
वर्धते वृध् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
सागर सागर pos=n,comp=y
वत् वत् pos=i
यथा यथा pos=i
तथा तथा pos=i
मया मद् pos=n,g=,c=3,n=s
विधातव्यम् विधा pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
विशेषतः विशेषतः pos=i