Original

रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः ।नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ॥ २ ॥

Segmented

रक्षितम् राजभिः पूर्वैः धर्म-विद् महात्मभिः न उत्सादम् अगमत् च इदम् कदाचिद् इह नः कुलम्

Analysis

Word Lemma Parse
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
राजभिः राजन् pos=n,g=m,c=3,n=p
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
pos=i
उत्सादम् उत्साद pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कदाचिद् कदाचिद् pos=i
इह इह pos=i
नः मद् pos=n,g=,c=6,n=p
कुलम् कुल pos=n,g=n,c=1,n=s