Original

वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा ।वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ॥ १७ ॥

Segmented

वृत्तेन आराध्य तान् सर्वान् पति-व्रत-परायणा वाचा अपि पुरुषान् अन्यान् सुव्रता न अन्वकीर्तयत्

Analysis

Word Lemma Parse
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
आराध्य आराधय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पति पति pos=n,comp=y
व्रत व्रत pos=n,comp=y
परायणा परायण pos=n,g=f,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
अपि अपि pos=i
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
सुव्रता सुव्रत pos=a,g=m,c=1,n=p
pos=i
अन्वकीर्तयत् अनुकीर्तय् pos=v,p=3,n=s,l=lan