Original

गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः ।तुष्टिं कुरूणां सर्वेषां जनयामास भारत ॥ १६ ॥

Segmented

गान्धारी अपि वरारोहा शील-आचार-विचेष्टितैः तुष्टिम् कुरूणाम् सर्वेषाम् जनयामास भारत

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
अपि अपि pos=i
वरारोहा वरारोह pos=a,g=f,c=1,n=s
शील शील pos=n,comp=y
आचार आचार pos=n,comp=y
विचेष्टितैः विचेष्टित pos=n,g=n,c=3,n=p
तुष्टिम् तुष्टि pos=n,g=f,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
जनयामास जनय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s