Original

दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् ।पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ॥ १५ ॥

Segmented

दत्त्वा स भगिनीम् वीरो यथार्हम् च परिच्छदम् पुनः आयात् स्व-नगरम् भीष्मेण प्रतिपूजितः

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
तद् pos=n,g=m,c=1,n=s
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
यथार्हम् यथार्ह pos=a,g=m,c=2,n=s
pos=i
परिच्छदम् परिच्छद pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
आयात् आया pos=v,p=3,n=s,l=lan
स्व स्व pos=a,comp=y
नगरम् नगर pos=n,g=n,c=2,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
प्रतिपूजितः प्रतिपूजय् pos=va,g=m,c=1,n=s,f=part