Original

ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् ।स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् ॥ १४ ॥

Segmented

ततो गान्धार-राजस्य पुत्रः शकुनिः अभ्ययात् स्वसारम् परया लक्ष्म्या युक्ताम् आदाय कौरवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गान्धार गान्धार pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
स्वसारम् स्वसृ pos=n,g=,c=2,n=s
परया पर pos=n,g=f,c=3,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
आदाय आदा pos=vi
कौरवान् कौरव pos=n,g=m,c=2,n=p