Original

ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा ।बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा ।नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया ॥ १३ ॥

Segmented

ततः सा पट्टम् आदाय कृत्वा बहु-गुणम् शुभा बबन्ध नेत्रे स्वे राजन् पति-व्रत-परायणा न अत्यश्नीयाम् पतिम् अहम् इति एवम् कृत-निश्चया

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
पट्टम् पट्ट pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
कृत्वा कृ pos=vi
बहु बहु pos=a,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
बबन्ध बन्ध् pos=v,p=3,n=s,l=lit
नेत्रे नेत्र pos=n,g=n,c=7,n=s
स्वे स्व pos=a,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पति पति pos=n,comp=y
व्रत व्रत pos=n,comp=y
परायणा परायण pos=n,g=f,c=1,n=s
pos=i
अत्यश्नीयाम् अत्यश् pos=v,p=1,n=s,l=vidhilin
पतिम् पति pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
कृत कृ pos=va,comp=y,f=part
निश्चया निश्चय pos=n,g=f,c=1,n=s