Original

गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् ।आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ॥ १२ ॥

Segmented

गान्धारी तु अपि शुश्राव धृतराष्ट्रम् आत्मानम् दित्सितम् च अस्मै पित्रा मात्रा च भारत

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
तु तु pos=i
अपि अपि pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
दित्सितम् दित्स् pos=va,g=m,c=2,n=s,f=part
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
मात्रा मातृ pos=n,g=f,c=3,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s